Declension table of ?adhaḥśāyinī

Deva

FeminineSingularDualPlural
Nominativeadhaḥśāyinī adhaḥśāyinyau adhaḥśāyinyaḥ
Vocativeadhaḥśāyini adhaḥśāyinyau adhaḥśāyinyaḥ
Accusativeadhaḥśāyinīm adhaḥśāyinyau adhaḥśāyinīḥ
Instrumentaladhaḥśāyinyā adhaḥśāyinībhyām adhaḥśāyinībhiḥ
Dativeadhaḥśāyinyai adhaḥśāyinībhyām adhaḥśāyinībhyaḥ
Ablativeadhaḥśāyinyāḥ adhaḥśāyinībhyām adhaḥśāyinībhyaḥ
Genitiveadhaḥśāyinyāḥ adhaḥśāyinyoḥ adhaḥśāyinīnām
Locativeadhaḥśāyinyām adhaḥśāyinyoḥ adhaḥśāyinīṣu

Compound adhaḥśāyini - adhaḥśāyinī -

Adverb -adhaḥśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria