Declension table of ?adhaḥśākhā

Deva

FeminineSingularDualPlural
Nominativeadhaḥśākhā adhaḥśākhe adhaḥśākhāḥ
Vocativeadhaḥśākhe adhaḥśākhe adhaḥśākhāḥ
Accusativeadhaḥśākhām adhaḥśākhe adhaḥśākhāḥ
Instrumentaladhaḥśākhayā adhaḥśākhābhyām adhaḥśākhābhiḥ
Dativeadhaḥśākhāyai adhaḥśākhābhyām adhaḥśākhābhyaḥ
Ablativeadhaḥśākhāyāḥ adhaḥśākhābhyām adhaḥśākhābhyaḥ
Genitiveadhaḥśākhāyāḥ adhaḥśākhayoḥ adhaḥśākhānām
Locativeadhaḥśākhāyām adhaḥśākhayoḥ adhaḥśākhāsu

Adverb -adhaḥśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria