Declension table of ?adhṛtā

Deva

FeminineSingularDualPlural
Nominativeadhṛtā adhṛte adhṛtāḥ
Vocativeadhṛte adhṛte adhṛtāḥ
Accusativeadhṛtām adhṛte adhṛtāḥ
Instrumentaladhṛtayā adhṛtābhyām adhṛtābhiḥ
Dativeadhṛtāyai adhṛtābhyām adhṛtābhyaḥ
Ablativeadhṛtāyāḥ adhṛtābhyām adhṛtābhyaḥ
Genitiveadhṛtāyāḥ adhṛtayoḥ adhṛtānām
Locativeadhṛtāyām adhṛtayoḥ adhṛtāsu

Adverb -adhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria