Declension table of ?adhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeadhṛṣṭā adhṛṣṭe adhṛṣṭāḥ
Vocativeadhṛṣṭe adhṛṣṭe adhṛṣṭāḥ
Accusativeadhṛṣṭām adhṛṣṭe adhṛṣṭāḥ
Instrumentaladhṛṣṭayā adhṛṣṭābhyām adhṛṣṭābhiḥ
Dativeadhṛṣṭāyai adhṛṣṭābhyām adhṛṣṭābhyaḥ
Ablativeadhṛṣṭāyāḥ adhṛṣṭābhyām adhṛṣṭābhyaḥ
Genitiveadhṛṣṭāyāḥ adhṛṣṭayoḥ adhṛṣṭānām
Locativeadhṛṣṭāyām adhṛṣṭayoḥ adhṛṣṭāsu

Adverb -adhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria