Declension table of adhṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeadhṛṣṭaḥ adhṛṣṭau adhṛṣṭāḥ
Vocativeadhṛṣṭa adhṛṣṭau adhṛṣṭāḥ
Accusativeadhṛṣṭam adhṛṣṭau adhṛṣṭān
Instrumentaladhṛṣṭena adhṛṣṭābhyām adhṛṣṭaiḥ adhṛṣṭebhiḥ
Dativeadhṛṣṭāya adhṛṣṭābhyām adhṛṣṭebhyaḥ
Ablativeadhṛṣṭāt adhṛṣṭābhyām adhṛṣṭebhyaḥ
Genitiveadhṛṣṭasya adhṛṣṭayoḥ adhṛṣṭānām
Locativeadhṛṣṭe adhṛṣṭayoḥ adhṛṣṭeṣu

Compound adhṛṣṭa -

Adverb -adhṛṣṭam -adhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria