Declension table of ?adbhutarūpā

Deva

FeminineSingularDualPlural
Nominativeadbhutarūpā adbhutarūpe adbhutarūpāḥ
Vocativeadbhutarūpe adbhutarūpe adbhutarūpāḥ
Accusativeadbhutarūpām adbhutarūpe adbhutarūpāḥ
Instrumentaladbhutarūpayā adbhutarūpābhyām adbhutarūpābhiḥ
Dativeadbhutarūpāyai adbhutarūpābhyām adbhutarūpābhyaḥ
Ablativeadbhutarūpāyāḥ adbhutarūpābhyām adbhutarūpābhyaḥ
Genitiveadbhutarūpāyāḥ adbhutarūpayoḥ adbhutarūpāṇām
Locativeadbhutarūpāyām adbhutarūpayoḥ adbhutarūpāsu

Adverb -adbhutarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria