Declension table of adbhutarūpa

Deva

NeuterSingularDualPlural
Nominativeadbhutarūpam adbhutarūpe adbhutarūpāṇi
Vocativeadbhutarūpa adbhutarūpe adbhutarūpāṇi
Accusativeadbhutarūpam adbhutarūpe adbhutarūpāṇi
Instrumentaladbhutarūpeṇa adbhutarūpābhyām adbhutarūpaiḥ
Dativeadbhutarūpāya adbhutarūpābhyām adbhutarūpebhyaḥ
Ablativeadbhutarūpāt adbhutarūpābhyām adbhutarūpebhyaḥ
Genitiveadbhutarūpasya adbhutarūpayoḥ adbhutarūpāṇām
Locativeadbhutarūpe adbhutarūpayoḥ adbhutarūpeṣu

Compound adbhutarūpa -

Adverb -adbhutarūpam -adbhutarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria