Declension table of adbhutarūpa

Deva

MasculineSingularDualPlural
Nominativeadbhutarūpaḥ adbhutarūpau adbhutarūpāḥ
Vocativeadbhutarūpa adbhutarūpau adbhutarūpāḥ
Accusativeadbhutarūpam adbhutarūpau adbhutarūpān
Instrumentaladbhutarūpeṇa adbhutarūpābhyām adbhutarūpaiḥ adbhutarūpebhiḥ
Dativeadbhutarūpāya adbhutarūpābhyām adbhutarūpebhyaḥ
Ablativeadbhutarūpāt adbhutarūpābhyām adbhutarūpebhyaḥ
Genitiveadbhutarūpasya adbhutarūpayoḥ adbhutarūpāṇām
Locativeadbhutarūpe adbhutarūpayoḥ adbhutarūpeṣu

Compound adbhutarūpa -

Adverb -adbhutarūpam -adbhutarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria