Declension table of adbhuta

Deva

MasculineSingularDualPlural
Nominativeadbhutaḥ adbhutau adbhutāḥ
Vocativeadbhuta adbhutau adbhutāḥ
Accusativeadbhutam adbhutau adbhutān
Instrumentaladbhutena adbhutābhyām adbhutaiḥ adbhutebhiḥ
Dativeadbhutāya adbhutābhyām adbhutebhyaḥ
Ablativeadbhutāt adbhutābhyām adbhutebhyaḥ
Genitiveadbhutasya adbhutayoḥ adbhutānām
Locativeadbhute adbhutayoḥ adbhuteṣu

Compound adbhuta -

Adverb -adbhutam -adbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria