Declension table of ?adaya

Deva

MasculineSingularDualPlural
Nominativeadayaḥ adayau adayāḥ
Vocativeadaya adayau adayāḥ
Accusativeadayam adayau adayān
Instrumentaladayena adayābhyām adayaiḥ adayebhiḥ
Dativeadayāya adayābhyām adayebhyaḥ
Ablativeadayāt adayābhyām adayebhyaḥ
Genitiveadayasya adayayoḥ adayānām
Locativeadaye adayayoḥ adayeṣu

Compound adaya -

Adverb -adayam -adayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria