Declension table of ?adatī

Deva

FeminineSingularDualPlural
Nominativeadatī adatyau adatyaḥ
Vocativeadati adatyau adatyaḥ
Accusativeadatīm adatyau adatīḥ
Instrumentaladatyā adatībhyām adatībhiḥ
Dativeadatyai adatībhyām adatībhyaḥ
Ablativeadatyāḥ adatībhyām adatībhyaḥ
Genitiveadatyāḥ adatyoḥ adatīnām
Locativeadatyām adatyoḥ adatīṣu

Compound adati - adatī -

Adverb -adati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria