सुबन्तावली ?अदत्

Roma

पुमान्एकद्विबहु
प्रथमाअदन् अदन्तौ अदन्तः
सम्बोधनम्अदन् अदन्तौ अदन्तः
द्वितीयाअदन्तम् अदन्तौ अदतः
तृतीयाअदता अदद्भ्याम् अदद्भिः
चतुर्थीअदते अदद्भ्याम् अदद्भ्यः
पञ्चमीअदतः अदद्भ्याम् अदद्भ्यः
षष्ठीअदतः अदतोः अदताम्
सप्तमीअदति अदतोः अदत्सु

समास अदत्

अव्यय ॰अदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria