Declension table of adarśana

Deva

MasculineSingularDualPlural
Nominativeadarśanaḥ adarśanau adarśanāḥ
Vocativeadarśana adarśanau adarśanāḥ
Accusativeadarśanam adarśanau adarśanān
Instrumentaladarśanena adarśanābhyām adarśanaiḥ adarśanebhiḥ
Dativeadarśanāya adarśanābhyām adarśanebhyaḥ
Ablativeadarśanāt adarśanābhyām adarśanebhyaḥ
Genitiveadarśanasya adarśanayoḥ adarśanānām
Locativeadarśane adarśanayoḥ adarśaneṣu

Compound adarśana -

Adverb -adarśanam -adarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria