सुबन्तावली ?अदर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअदरम् अदरे अदराणि
सम्बोधनम्अदर अदरे अदराणि
द्वितीयाअदरम् अदरे अदराणि
तृतीयाअदरेण अदराभ्याम् अदरैः
चतुर्थीअदराय अदराभ्याम् अदरेभ्यः
पञ्चमीअदरात् अदराभ्याम् अदरेभ्यः
षष्ठीअदरस्य अदरयोः अदराणाम्
सप्तमीअदरे अदरयोः अदरेषु

समास अदर

अव्यय ॰अदरम् ॰अदरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria