सुबन्तावली ?अदन्तक

Roma

पुमान्एकद्विबहु
प्रथमाअदन्तकः अदन्तकौ अदन्तकाः
सम्बोधनम्अदन्तक अदन्तकौ अदन्तकाः
द्वितीयाअदन्तकम् अदन्तकौ अदन्तकान्
तृतीयाअदन्तकेन अदन्तकाभ्याम् अदन्तकैः अदन्तकेभिः
चतुर्थीअदन्तकाय अदन्तकाभ्याम् अदन्तकेभ्यः
पञ्चमीअदन्तकात् अदन्तकाभ्याम् अदन्तकेभ्यः
षष्ठीअदन्तकस्य अदन्तकयोः अदन्तकानाम्
सप्तमीअदन्तके अदन्तकयोः अदन्तकेषु

समास अदन्तक

अव्यय ॰अदन्तकम् ॰अदन्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria