सुबन्तावली ?अदल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअदलम् अदले अदलानि
सम्बोधनम्अदल अदले अदलानि
द्वितीयाअदलम् अदले अदलानि
तृतीयाअदलेन अदलाभ्याम् अदलैः
चतुर्थीअदलाय अदलाभ्याम् अदलेभ्यः
पञ्चमीअदलात् अदलाभ्याम् अदलेभ्यः
षष्ठीअदलस्य अदलयोः अदलानाम्
सप्तमीअदले अदलयोः अदलेषु

समास अदल

अव्यय ॰अदलम् ॰अदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria