Declension table of adakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeadakṣiṇam adakṣiṇe adakṣiṇāni
Vocativeadakṣiṇa adakṣiṇe adakṣiṇāni
Accusativeadakṣiṇam adakṣiṇe adakṣiṇāni
Instrumentaladakṣiṇena adakṣiṇābhyām adakṣiṇaiḥ
Dativeadakṣiṇāya adakṣiṇābhyām adakṣiṇebhyaḥ
Ablativeadakṣiṇāt adakṣiṇābhyām adakṣiṇebhyaḥ
Genitiveadakṣiṇasya adakṣiṇayoḥ adakṣiṇānām
Locativeadakṣiṇe adakṣiṇayoḥ adakṣiṇeṣu

Compound adakṣiṇa -

Adverb -adakṣiṇam -adakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria