Declension table of adakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeadakṣiṇaḥ adakṣiṇau adakṣiṇāḥ
Vocativeadakṣiṇa adakṣiṇau adakṣiṇāḥ
Accusativeadakṣiṇam adakṣiṇau adakṣiṇān
Instrumentaladakṣiṇena adakṣiṇābhyām adakṣiṇaiḥ adakṣiṇebhiḥ
Dativeadakṣiṇāya adakṣiṇābhyām adakṣiṇebhyaḥ
Ablativeadakṣiṇāt adakṣiṇābhyām adakṣiṇebhyaḥ
Genitiveadakṣiṇasya adakṣiṇayoḥ adakṣiṇānām
Locativeadakṣiṇe adakṣiṇayoḥ adakṣiṇeṣu

Compound adakṣiṇa -

Adverb -adakṣiṇam -adakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria