सुबन्तावली ?अदब्धचक्षुषा

Roma

स्त्रीएकद्विबहु
प्रथमाअदब्धचक्षुषा अदब्धचक्षुषे अदब्धचक्षुषाः
सम्बोधनम्अदब्धचक्षुषे अदब्धचक्षुषे अदब्धचक्षुषाः
द्वितीयाअदब्धचक्षुषाम् अदब्धचक्षुषे अदब्धचक्षुषाः
तृतीयाअदब्धचक्षुषया अदब्धचक्षुषाभ्याम् अदब्धचक्षुषाभिः
चतुर्थीअदब्धचक्षुषायै अदब्धचक्षुषाभ्याम् अदब्धचक्षुषाभ्यः
पञ्चमीअदब्धचक्षुषायाः अदब्धचक्षुषाभ्याम् अदब्धचक्षुषाभ्यः
षष्ठीअदब्धचक्षुषायाः अदब्धचक्षुषयोः अदब्धचक्षुषाणाम्
सप्तमीअदब्धचक्षुषायाम् अदब्धचक्षुषयोः अदब्धचक्षुषासु

अव्यय ॰अदब्धचक्षुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria