Declension table of ?adabdha

Deva

MasculineSingularDualPlural
Nominativeadabdhaḥ adabdhau adabdhāḥ
Vocativeadabdha adabdhau adabdhāḥ
Accusativeadabdham adabdhau adabdhān
Instrumentaladabdhena adabdhābhyām adabdhaiḥ adabdhebhiḥ
Dativeadabdhāya adabdhābhyām adabdhebhyaḥ
Ablativeadabdhāt adabdhābhyām adabdhebhyaḥ
Genitiveadabdhasya adabdhayoḥ adabdhānām
Locativeadabdhe adabdhayoḥ adabdheṣu

Compound adabdha -

Adverb -adabdham -adabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria