Declension table of ?adaṇḍavāsikā

Deva

FeminineSingularDualPlural
Nominativeadaṇḍavāsikā adaṇḍavāsike adaṇḍavāsikāḥ
Vocativeadaṇḍavāsike adaṇḍavāsike adaṇḍavāsikāḥ
Accusativeadaṇḍavāsikām adaṇḍavāsike adaṇḍavāsikāḥ
Instrumentaladaṇḍavāsikayā adaṇḍavāsikābhyām adaṇḍavāsikābhiḥ
Dativeadaṇḍavāsikāyai adaṇḍavāsikābhyām adaṇḍavāsikābhyaḥ
Ablativeadaṇḍavāsikāyāḥ adaṇḍavāsikābhyām adaṇḍavāsikābhyaḥ
Genitiveadaṇḍavāsikāyāḥ adaṇḍavāsikayoḥ adaṇḍavāsikānām
Locativeadaṇḍavāsikāyām adaṇḍavāsikayoḥ adaṇḍavāsikāsu

Adverb -adaṇḍavāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria