Declension table of ?adaṃṣṭriṇī

Deva

FeminineSingularDualPlural
Nominativeadaṃṣṭriṇī adaṃṣṭriṇyau adaṃṣṭriṇyaḥ
Vocativeadaṃṣṭriṇi adaṃṣṭriṇyau adaṃṣṭriṇyaḥ
Accusativeadaṃṣṭriṇīm adaṃṣṭriṇyau adaṃṣṭriṇīḥ
Instrumentaladaṃṣṭriṇyā adaṃṣṭriṇībhyām adaṃṣṭriṇībhiḥ
Dativeadaṃṣṭriṇyai adaṃṣṭriṇībhyām adaṃṣṭriṇībhyaḥ
Ablativeadaṃṣṭriṇyāḥ adaṃṣṭriṇībhyām adaṃṣṭriṇībhyaḥ
Genitiveadaṃṣṭriṇyāḥ adaṃṣṭriṇyoḥ adaṃṣṭriṇīnām
Locativeadaṃṣṭriṇyām adaṃṣṭriṇyoḥ adaṃṣṭriṇīṣu

Compound adaṃṣṭriṇi - adaṃṣṭriṇī -

Adverb -adaṃṣṭriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria