Declension table of ?adṛśyatī

Deva

FeminineSingularDualPlural
Nominativeadṛśyatī adṛśyatyau adṛśyatyaḥ
Vocativeadṛśyati adṛśyatyau adṛśyatyaḥ
Accusativeadṛśyatīm adṛśyatyau adṛśyatīḥ
Instrumentaladṛśyatyā adṛśyatībhyām adṛśyatībhiḥ
Dativeadṛśyatyai adṛśyatībhyām adṛśyatībhyaḥ
Ablativeadṛśyatyāḥ adṛśyatībhyām adṛśyatībhyaḥ
Genitiveadṛśyatyāḥ adṛśyatyoḥ adṛśyatīnām
Locativeadṛśyatyām adṛśyatyoḥ adṛśyatīṣu

Compound adṛśyati - adṛśyatī -

Adverb -adṛśyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria