Declension table of adṛśyantī

Deva

FeminineSingularDualPlural
Nominativeadṛśyantī adṛśyantyau adṛśyantyaḥ
Vocativeadṛśyanti adṛśyantyau adṛśyantyaḥ
Accusativeadṛśyantīm adṛśyantyau adṛśyantīḥ
Instrumentaladṛśyantyā adṛśyantībhyām adṛśyantībhiḥ
Dativeadṛśyantyai adṛśyantībhyām adṛśyantībhyaḥ
Ablativeadṛśyantyāḥ adṛśyantībhyām adṛśyantībhyaḥ
Genitiveadṛśyantyāḥ adṛśyantyoḥ adṛśyantīnām
Locativeadṛśyantyām adṛśyantyoḥ adṛśyantīṣu

Compound adṛśyanti - adṛśyantī -

Adverb -adṛśyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria