सुबन्तावली ?अदृप्तक्रतु आ

Roma

स्त्रीएकद्विबहु
प्रथमाअदृप्तक्रतु आ अदृप्तक्रतु ए अदृप्तक्रतु आः
सम्बोधनम्अदृप्तक्रतु ए अदृप्तक्रतु ए अदृप्तक्रतु आः
द्वितीयाअदृप्तक्रतु आम् अदृप्तक्रतु ए अदृप्तक्रतु आः
तृतीयाअदृप्तक्रतु अया अदृप्तक्रतु आभ्याम् अदृप्तक्रतु आभिः
चतुर्थीअदृप्तक्रतु आयै अदृप्तक्रतु आभ्याम् अदृप्तक्रतु आभ्यः
पञ्चमीअदृप्तक्रतु आयाः अदृप्तक्रतु आभ्याम् अदृप्तक्रतु आभ्यः
षष्ठीअदृप्तक्रतु आयाः अदृप्तक्रतु अयोः अदृप्तक्रतु आनाम्
सप्तमीअदृप्तक्रतु आयाम् अदृप्तक्रतु अयोः अदृप्तक्रतु आसु

अव्यय ॰अदृप्तक्रतु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria