सुबन्तावली ?अदृष्टाश्रुतपूर्वत्वRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अदृष्टाश्रुतपूर्वत्वम् | अदृष्टाश्रुतपूर्वत्वे | अदृष्टाश्रुतपूर्वत्वानि |
सम्बोधनम् | अदृष्टाश्रुतपूर्वत्व | अदृष्टाश्रुतपूर्वत्वे | अदृष्टाश्रुतपूर्वत्वानि |
द्वितीया | अदृष्टाश्रुतपूर्वत्वम् | अदृष्टाश्रुतपूर्वत्वे | अदृष्टाश्रुतपूर्वत्वानि |
तृतीया | अदृष्टाश्रुतपूर्वत्वेन | अदृष्टाश्रुतपूर्वत्वाभ्याम् | अदृष्टाश्रुतपूर्वत्वैः |
चतुर्थी | अदृष्टाश्रुतपूर्वत्वाय | अदृष्टाश्रुतपूर्वत्वाभ्याम् | अदृष्टाश्रुतपूर्वत्वेभ्यः |
पञ्चमी | अदृष्टाश्रुतपूर्वत्वात् | अदृष्टाश्रुतपूर्वत्वाभ्याम् | अदृष्टाश्रुतपूर्वत्वेभ्यः |
षष्ठी | अदृष्टाश्रुतपूर्वत्वस्य | अदृष्टाश्रुतपूर्वत्वयोः | अदृष्टाश्रुतपूर्वत्वानाम् |
सप्तमी | अदृष्टाश्रुतपूर्वत्वे | अदृष्टाश्रुतपूर्वत्वयोः | अदृष्टाश्रुतपूर्वत्वेषु |