Declension table of ?adṛṣṭārthā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭārthā adṛṣṭārthe adṛṣṭārthāḥ
Vocativeadṛṣṭārthe adṛṣṭārthe adṛṣṭārthāḥ
Accusativeadṛṣṭārthām adṛṣṭārthe adṛṣṭārthāḥ
Instrumentaladṛṣṭārthayā adṛṣṭārthābhyām adṛṣṭārthābhiḥ
Dativeadṛṣṭārthāyai adṛṣṭārthābhyām adṛṣṭārthābhyaḥ
Ablativeadṛṣṭārthāyāḥ adṛṣṭārthābhyām adṛṣṭārthābhyaḥ
Genitiveadṛṣṭārthāyāḥ adṛṣṭārthayoḥ adṛṣṭārthānām
Locativeadṛṣṭārthāyām adṛṣṭārthayoḥ adṛṣṭārthāsu

Adverb -adṛṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria