Declension table of adṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativeadṛṣṭārtham adṛṣṭārthe adṛṣṭārthāni
Vocativeadṛṣṭārtha adṛṣṭārthe adṛṣṭārthāni
Accusativeadṛṣṭārtham adṛṣṭārthe adṛṣṭārthāni
Instrumentaladṛṣṭārthena adṛṣṭārthābhyām adṛṣṭārthaiḥ
Dativeadṛṣṭārthāya adṛṣṭārthābhyām adṛṣṭārthebhyaḥ
Ablativeadṛṣṭārthāt adṛṣṭārthābhyām adṛṣṭārthebhyaḥ
Genitiveadṛṣṭārthasya adṛṣṭārthayoḥ adṛṣṭārthānām
Locativeadṛṣṭārthe adṛṣṭārthayoḥ adṛṣṭārtheṣu

Compound adṛṣṭārtha -

Adverb -adṛṣṭārtham -adṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria