Declension table of ?adṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeadṛṣṭā adṛṣṭe adṛṣṭāḥ
Vocativeadṛṣṭe adṛṣṭe adṛṣṭāḥ
Accusativeadṛṣṭām adṛṣṭe adṛṣṭāḥ
Instrumentaladṛṣṭayā adṛṣṭābhyām adṛṣṭābhiḥ
Dativeadṛṣṭāyai adṛṣṭābhyām adṛṣṭābhyaḥ
Ablativeadṛṣṭāyāḥ adṛṣṭābhyām adṛṣṭābhyaḥ
Genitiveadṛṣṭāyāḥ adṛṣṭayoḥ adṛṣṭānām
Locativeadṛṣṭāyām adṛṣṭayoḥ adṛṣṭāsu

Adverb -adṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria