सुबन्तावली ?अच्युतचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाअच्युतचक्रवर्ती अच्युतचक्रवर्तिनौ अच्युतचक्रवर्तिनः
सम्बोधनम्अच्युतचक्रवर्तिन् अच्युतचक्रवर्तिनौ अच्युतचक्रवर्तिनः
द्वितीयाअच्युतचक्रवर्तिनम् अच्युतचक्रवर्तिनौ अच्युतचक्रवर्तिनः
तृतीयाअच्युतचक्रवर्तिना अच्युतचक्रवर्तिभ्याम् अच्युतचक्रवर्तिभिः
चतुर्थीअच्युतचक्रवर्तिने अच्युतचक्रवर्तिभ्याम् अच्युतचक्रवर्तिभ्यः
पञ्चमीअच्युतचक्रवर्तिनः अच्युतचक्रवर्तिभ्याम् अच्युतचक्रवर्तिभ्यः
षष्ठीअच्युतचक्रवर्तिनः अच्युतचक्रवर्तिनोः अच्युतचक्रवर्तिनाम्
सप्तमीअच्युतचक्रवर्तिनि अच्युतचक्रवर्तिनोः अच्युतचक्रवर्तिषु

समास अच्युतचक्रवर्ति

अव्यय ॰अच्युतचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria