Declension table of acit

Deva

NeuterSingularDualPlural
Nominativeacit acitī acinti
Vocativeacit acitī acinti
Accusativeacit acitī acinti
Instrumentalacitā acidbhyām acidbhiḥ
Dativeacite acidbhyām acidbhyaḥ
Ablativeacitaḥ acidbhyām acidbhyaḥ
Genitiveacitaḥ acitoḥ acitām
Locativeaciti acitoḥ acitsu

Compound acit -

Adverb -acit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria