Declension table of ?aciramṛtā

Deva

FeminineSingularDualPlural
Nominativeaciramṛtā aciramṛte aciramṛtāḥ
Vocativeaciramṛte aciramṛte aciramṛtāḥ
Accusativeaciramṛtām aciramṛte aciramṛtāḥ
Instrumentalaciramṛtayā aciramṛtābhyām aciramṛtābhiḥ
Dativeaciramṛtāyai aciramṛtābhyām aciramṛtābhyaḥ
Ablativeaciramṛtāyāḥ aciramṛtābhyām aciramṛtābhyaḥ
Genitiveaciramṛtāyāḥ aciramṛtayoḥ aciramṛtānām
Locativeaciramṛtāyām aciramṛtayoḥ aciramṛtāsu

Adverb -aciramṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria