Declension table of ?aciramṛta

Deva

MasculineSingularDualPlural
Nominativeaciramṛtaḥ aciramṛtau aciramṛtāḥ
Vocativeaciramṛta aciramṛtau aciramṛtāḥ
Accusativeaciramṛtam aciramṛtau aciramṛtān
Instrumentalaciramṛtena aciramṛtābhyām aciramṛtaiḥ aciramṛtebhiḥ
Dativeaciramṛtāya aciramṛtābhyām aciramṛtebhyaḥ
Ablativeaciramṛtāt aciramṛtābhyām aciramṛtebhyaḥ
Genitiveaciramṛtasya aciramṛtayoḥ aciramṛtānām
Locativeaciramṛte aciramṛtayoḥ aciramṛteṣu

Compound aciramṛta -

Adverb -aciramṛtam -aciramṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria