सुबन्तावली ?अचिन्त्यरूप

Roma

पुमान्एकद्विबहु
प्रथमाअचिन्त्यरूपः अचिन्त्यरूपौ अचिन्त्यरूपाः
सम्बोधनम्अचिन्त्यरूप अचिन्त्यरूपौ अचिन्त्यरूपाः
द्वितीयाअचिन्त्यरूपम् अचिन्त्यरूपौ अचिन्त्यरूपान्
तृतीयाअचिन्त्यरूपेण अचिन्त्यरूपाभ्याम् अचिन्त्यरूपैः अचिन्त्यरूपेभिः
चतुर्थीअचिन्त्यरूपाय अचिन्त्यरूपाभ्याम् अचिन्त्यरूपेभ्यः
पञ्चमीअचिन्त्यरूपात् अचिन्त्यरूपाभ्याम् अचिन्त्यरूपेभ्यः
षष्ठीअचिन्त्यरूपस्य अचिन्त्यरूपयोः अचिन्त्यरूपाणाम्
सप्तमीअचिन्त्यरूपे अचिन्त्यरूपयोः अचिन्त्यरूपेषु

समास अचिन्त्यरूप

अव्यय ॰अचिन्त्यरूपम् ॰अचिन्त्यरूपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria