Declension table of ?acchāya

Deva

NeuterSingularDualPlural
Nominativeacchāyam acchāye acchāyāni
Vocativeacchāya acchāye acchāyāni
Accusativeacchāyam acchāye acchāyāni
Instrumentalacchāyena acchāyābhyām acchāyaiḥ
Dativeacchāyāya acchāyābhyām acchāyebhyaḥ
Ablativeacchāyāt acchāyābhyām acchāyebhyaḥ
Genitiveacchāyasya acchāyayoḥ acchāyānām
Locativeacchāye acchāyayoḥ acchāyeṣu

Compound acchāya -

Adverb -acchāyam -acchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria