Declension table of acchāvāka

Deva

MasculineSingularDualPlural
Nominativeacchāvākaḥ acchāvākau acchāvākāḥ
Vocativeacchāvāka acchāvākau acchāvākāḥ
Accusativeacchāvākam acchāvākau acchāvākān
Instrumentalacchāvākena acchāvākābhyām acchāvākaiḥ acchāvākebhiḥ
Dativeacchāvākāya acchāvākābhyām acchāvākebhyaḥ
Ablativeacchāvākāt acchāvākābhyām acchāvākebhyaḥ
Genitiveacchāvākasya acchāvākayoḥ acchāvākānām
Locativeacchāvāke acchāvākayoḥ acchāvākeṣu

Compound acchāvāka -

Adverb -acchāvākam -acchāvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria