सुबन्तावली ?अच्छटासङ्घात

Roma

पुमान्एकद्विबहु
प्रथमाअच्छटासङ्घातः अच्छटासङ्घातौ अच्छटासङ्घाताः
सम्बोधनम्अच्छटासङ्घात अच्छटासङ्घातौ अच्छटासङ्घाताः
द्वितीयाअच्छटासङ्घातम् अच्छटासङ्घातौ अच्छटासङ्घातान्
तृतीयाअच्छटासङ्घातेन अच्छटासङ्घाताभ्याम् अच्छटासङ्घातैः अच्छटासङ्घातेभिः
चतुर्थीअच्छटासङ्घाताय अच्छटासङ्घाताभ्याम् अच्छटासङ्घातेभ्यः
पञ्चमीअच्छटासङ्घातात् अच्छटासङ्घाताभ्याम् अच्छटासङ्घातेभ्यः
षष्ठीअच्छटासङ्घातस्य अच्छटासङ्घातयोः अच्छटासङ्घातानाम्
सप्तमीअच्छटासङ्घाते अच्छटासङ्घातयोः अच्छटासङ्घातेषु

समास अच्छटासङ्घात

अव्यय ॰अच्छटासङ्घातम् ॰अच्छटासङ्घातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria