Declension table of accha_1

Deva

NeuterSingularDualPlural
Nominativeaccham acche acchāni
Vocativeaccha acche acchāni
Accusativeaccham acche acchāni
Instrumentalacchena acchābhyām acchaiḥ
Dativeacchāya acchābhyām acchebhyaḥ
Ablativeacchāt acchābhyām acchebhyaḥ
Genitiveacchasya acchayoḥ acchānām
Locativeacche acchayoḥ accheṣu

Compound accha -

Adverb -accham -acchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria