सुबन्तावली ?अचत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअचत् अचन्ती अचती अचन्ति
सम्बोधनम्अचत् अचन्ती अचती अचन्ति
द्वितीयाअचत् अचन्ती अचती अचन्ति
तृतीयाअचता अचद्भ्याम् अचद्भिः
चतुर्थीअचते अचद्भ्याम् अचद्भ्यः
पञ्चमीअचतः अचद्भ्याम् अचद्भ्यः
षष्ठीअचतः अचतोः अचताम्
सप्तमीअचति अचतोः अचत्सु

अव्यय ॰अचतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria