सुबन्तावली ?अचत्

Roma

पुमान्एकद्विबहु
प्रथमाअचन् अचन्तौ अचन्तः
सम्बोधनम्अचन् अचन्तौ अचन्तः
द्वितीयाअचन्तम् अचन्तौ अचतः
तृतीयाअचता अचद्भ्याम् अचद्भिः
चतुर्थीअचते अचद्भ्याम् अचद्भ्यः
पञ्चमीअचतः अचद्भ्याम् अचद्भ्यः
षष्ठीअचतः अचतोः अचताम्
सप्तमीअचति अचतोः अचत्सु

समास अचत्

अव्यय ॰अचन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria