सुबन्तावली ?अचर्मक

Roma

पुमान्एकद्विबहु
प्रथमाअचर्मकः अचर्मकौ अचर्मकाः
सम्बोधनम्अचर्मक अचर्मकौ अचर्मकाः
द्वितीयाअचर्मकम् अचर्मकौ अचर्मकान्
तृतीयाअचर्मकेण अचर्मकाभ्याम् अचर्मकैः अचर्मकेभिः
चतुर्थीअचर्मकाय अचर्मकाभ्याम् अचर्मकेभ्यः
पञ्चमीअचर्मकात् अचर्मकाभ्याम् अचर्मकेभ्यः
षष्ठीअचर्मकस्य अचर्मकयोः अचर्मकाणाम्
सप्तमीअचर्मके अचर्मकयोः अचर्मकेषु

समास अचर्मक

अव्यय ॰अचर्मकम् ॰अचर्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria