सुबन्तावली ?अचरिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअचरिष्यत् अचरिष्यन्ती अचरिष्यती अचरिष्यन्ति
सम्बोधनम्अचरिष्यत् अचरिष्यन्ती अचरिष्यती अचरिष्यन्ति
द्वितीयाअचरिष्यत् अचरिष्यन्ती अचरिष्यती अचरिष्यन्ति
तृतीयाअचरिष्यता अचरिष्यद्भ्याम् अचरिष्यद्भिः
चतुर्थीअचरिष्यते अचरिष्यद्भ्याम् अचरिष्यद्भ्यः
पञ्चमीअचरिष्यतः अचरिष्यद्भ्याम् अचरिष्यद्भ्यः
षष्ठीअचरिष्यतः अचरिष्यतोः अचरिष्यताम्
सप्तमीअचरिष्यति अचरिष्यतोः अचरिष्यत्सु

अव्यय ॰अचरिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria