सुबन्तावली ?अचरत्

Roma

पुमान्एकद्विबहु
प्रथमाअचरन् अचरन्तौ अचरन्तः
सम्बोधनम्अचरन् अचरन्तौ अचरन्तः
द्वितीयाअचरन्तम् अचरन्तौ अचरतः
तृतीयाअचरता अचरद्भ्याम् अचरद्भिः
चतुर्थीअचरते अचरद्भ्याम् अचरद्भ्यः
पञ्चमीअचरतः अचरद्भ्याम् अचरद्भ्यः
षष्ठीअचरतः अचरतोः अचरताम्
सप्तमीअचरति अचरतोः अचरत्सु

समास अचरत्

अव्यय ॰अचरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria