Declension table of acara

Deva

MasculineSingularDualPlural
Nominativeacaraḥ acarau acarāḥ
Vocativeacara acarau acarāḥ
Accusativeacaram acarau acarān
Instrumentalacareṇa acarābhyām acaraiḥ acarebhiḥ
Dativeacarāya acarābhyām acarebhyaḥ
Ablativeacarāt acarābhyām acarebhyaḥ
Genitiveacarasya acarayoḥ acarāṇām
Locativeacare acarayoḥ acareṣu

Compound acara -

Adverb -acaram -acarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria