सुबन्तावली ?अचन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअचन्ती अचन्त्यौ अचन्त्यः
सम्बोधनम्अचन्ति अचन्त्यौ अचन्त्यः
द्वितीयाअचन्तीम् अचन्त्यौ अचन्तीः
तृतीयाअचन्त्या अचन्तीभ्याम् अचन्तीभिः
चतुर्थीअचन्त्यै अचन्तीभ्याम् अचन्तीभ्यः
पञ्चमीअचन्त्याः अचन्तीभ्याम् अचन्तीभ्यः
षष्ठीअचन्त्याः अचन्त्योः अचन्तीनाम्
सप्तमीअचन्त्याम् अचन्त्योः अचन्तीषु

समास अचन्ति अचन्ती

अव्यय ॰अचन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria