Declension table of ?acantī

Deva

FeminineSingularDualPlural
Nominativeacantī acantyau acantyaḥ
Vocativeacanti acantyau acantyaḥ
Accusativeacantīm acantyau acantīḥ
Instrumentalacantyā acantībhyām acantībhiḥ
Dativeacantyai acantībhyām acantībhyaḥ
Ablativeacantyāḥ acantībhyām acantībhyaḥ
Genitiveacantyāḥ acantyoḥ acantīnām
Locativeacantyām acantyoḥ acantīṣu

Compound acanti - acantī -

Adverb -acanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria