सुबन्तावली ?अचमान

Roma

पुमान्एकद्विबहु
प्रथमाअचमानः अचमानौ अचमानाः
सम्बोधनम्अचमान अचमानौ अचमानाः
द्वितीयाअचमानम् अचमानौ अचमानान्
तृतीयाअचमानेन अचमानाभ्याम् अचमानैः अचमानेभिः
चतुर्थीअचमानाय अचमानाभ्याम् अचमानेभ्यः
पञ्चमीअचमानात् अचमानाभ्याम् अचमानेभ्यः
षष्ठीअचमानस्य अचमानयोः अचमानानाम्
सप्तमीअचमाने अचमानयोः अचमानेषु

समास अचमान

अव्यय ॰अचमानम् ॰अचमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria