Declension table of ?acakṣuḥśrotrā

Deva

FeminineSingularDualPlural
Nominativeacakṣuḥśrotrā acakṣuḥśrotre acakṣuḥśrotrāḥ
Vocativeacakṣuḥśrotre acakṣuḥśrotre acakṣuḥśrotrāḥ
Accusativeacakṣuḥśrotrām acakṣuḥśrotre acakṣuḥśrotrāḥ
Instrumentalacakṣuḥśrotrayā acakṣuḥśrotrābhyām acakṣuḥśrotrābhiḥ
Dativeacakṣuḥśrotrāyai acakṣuḥśrotrābhyām acakṣuḥśrotrābhyaḥ
Ablativeacakṣuḥśrotrāyāḥ acakṣuḥśrotrābhyām acakṣuḥśrotrābhyaḥ
Genitiveacakṣuḥśrotrāyāḥ acakṣuḥśrotrayoḥ acakṣuḥśrotrāṇām
Locativeacakṣuḥśrotrāyām acakṣuḥśrotrayoḥ acakṣuḥśrotrāsu

Adverb -acakṣuḥśrotram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria