Declension table of acakṣuḥśrotra

Deva

MasculineSingularDualPlural
Nominativeacakṣuḥśrotraḥ acakṣuḥśrotrau acakṣuḥśrotrāḥ
Vocativeacakṣuḥśrotra acakṣuḥśrotrau acakṣuḥśrotrāḥ
Accusativeacakṣuḥśrotram acakṣuḥśrotrau acakṣuḥśrotrān
Instrumentalacakṣuḥśrotreṇa acakṣuḥśrotrābhyām acakṣuḥśrotraiḥ acakṣuḥśrotrebhiḥ
Dativeacakṣuḥśrotrāya acakṣuḥśrotrābhyām acakṣuḥśrotrebhyaḥ
Ablativeacakṣuḥśrotrāt acakṣuḥśrotrābhyām acakṣuḥśrotrebhyaḥ
Genitiveacakṣuḥśrotrasya acakṣuḥśrotrayoḥ acakṣuḥśrotrāṇām
Locativeacakṣuḥśrotre acakṣuḥśrotrayoḥ acakṣuḥśrotreṣu

Compound acakṣuḥśrotra -

Adverb -acakṣuḥśrotram -acakṣuḥśrotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria