Declension table of ?abuddhimatī

Deva

FeminineSingularDualPlural
Nominativeabuddhimatī abuddhimatyau abuddhimatyaḥ
Vocativeabuddhimati abuddhimatyau abuddhimatyaḥ
Accusativeabuddhimatīm abuddhimatyau abuddhimatīḥ
Instrumentalabuddhimatyā abuddhimatībhyām abuddhimatībhiḥ
Dativeabuddhimatyai abuddhimatībhyām abuddhimatībhyaḥ
Ablativeabuddhimatyāḥ abuddhimatībhyām abuddhimatībhyaḥ
Genitiveabuddhimatyāḥ abuddhimatyoḥ abuddhimatīnām
Locativeabuddhimatyām abuddhimatyoḥ abuddhimatīṣu

Compound abuddhimati - abuddhimatī -

Adverb -abuddhimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria